B 518-1 Kālīnityapūjāvidhi
Manuscript culture infobox
Filmed in: B 518/1
Title: Kālīnityapūjāvidhi
Dimensions: 22.5 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/467
Remarks:
Reel No. B 518/1
Inventory No. 29492
Title Kālinītyapūjāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.5 x 9.5 cm
Binding Hole(s)
Folios 3
Lines per Folio 6–7
Foliation figures in the middle left hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/467
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha devapūjā kartā śucir ācāntaḥ dhautavatraṃ paridhāya gomayopalipne śuddhāsanam āstīrya ||
āsanamaṃtraḥ ||
pṛthvī tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā
tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam || 1 ||
ādhāraśaktaye kamalāsanāya namaḥ || iti puṣpākṣatāṃ datvā āsana upaviśya svadakṣiṇavāmabhāge
devatāsanapārśve trikoṇe catuḥ koṇavartulaṃ caṃdanena ubhayapārśve likhet || (fol. 1v1–6)
End
ācamanaṃ ||
mandākinyāś ca yad vāri sarvapāpaharaṃ śubham ||
gṛḥāṇācamanīyaṃ tvaṃ tasyai bhaktyā(!)ditaṃ mayā ||
punar ācamanīyaṃ ||
jalaṃ ca śī(!) sva[c]chaṃ sugaṃdhī sumanoharaṃ ||
mayā niveditaṃ bhaktyā pānīyam pratigṛḥyatāṃ ||
raktavastram |
tantusantānasambandhaṃ raṃjitaraktavāsanā ||
mānaḥ prītambhajaṃ prītivāsas te paridhīyatāṃ ||
sūdūram || (fol. 3v3–7)
Colophon
Microfilm Details
Reel No. B 518/1
Date of Filming 22-08-1973
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 21-10-2011
Bibliography