B 518-1 Kālīnityapūjāvidhi

Manuscript culture infobox

Filmed in: B 518/1
Title: Kālīnityapūjāvidhi
Dimensions: 22.5 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/467
Remarks:


Reel No. B 518/1

Inventory No. 29492

Title Kālinītyapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.5 x 9.5 cm

Binding Hole(s)

Folios 3

Lines per Folio 6–7

Foliation figures in the middle left hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/467

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


atha devapūjā kartā śucir ācāntaḥ dhautavatraṃ paridhāya gomayopalipne śuddhāsanam āstīrya ||

āsanamaṃtraḥ ||


pṛthvī tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā

tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam || 1 ||


ādhāraśaktaye kamalāsanāya namaḥ || iti puṣpākṣatāṃ datvā āsana upaviśya svadakṣiṇavāmabhāge

devatāsanapārśve trikoṇe catuḥ koṇavartulaṃ caṃdanena ubhayapārśve likhet || (fol. 1v1–6)


End

ācamanaṃ ||


mandākinyāś ca yad vāri sarvapāpaharaṃ śubham ||

gṛḥāṇācamanīyaṃ tvaṃ tasyai bhaktyā(!)ditaṃ mayā ||


punar ācamanīyaṃ ||


jalaṃ ca śī(!) sva[c]chaṃ sugaṃdhī sumanoharaṃ ||

mayā niveditaṃ bhaktyā pānīyam pratigṛḥyatāṃ ||


raktavastram |


tantusantānasambandhaṃ raṃjitaraktavāsanā ||

mānaḥ prītambhajaṃ prītivāsas te paridhīyatāṃ ||


sūdūram || (fol. 3v3–7)


Colophon

Microfilm Details

Reel No. B 518/1

Date of Filming 22-08-1973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 21-10-2011

Bibliography